Life lessons

Keep your face always toward the sunshine, and shadows will fall behind you .

Sunday, March 8, 2009

Durga Kavach chant

Durga kavach chant is very good for good health , good time in finances and win on enemies . Durga kavach should be done only under proper guidance of guru .

Durga Kavach

Atha DevyaaH Kavacham.h
AUM Asya Shrii Chandii Kavachasya
Brahmaa R^ishhiH AnushhTup.h ChhandaH Chaamundaa Devataa
Angaanyaa Soktamaataro Biijam.h Digbandha Devataa Stattvam.h
Shri Jagadamba aPriityarthe Saptashatii PaathaaN^ Gatvena Jape Viniyogah
AUM Namash Chandikaayai
Maarkandeya Uvaacha
AUM Yadh_goohyaM Paramam Loke Sarva Rakshaakaram NR^iNaam.h
Yaanna Kasya_chidaa_khyaatam Tanme Bruuhi Pitaamaha || 1 ||

Brahmo Vaach
Asti Goohya_tamam Vipra Sarva bhuuto pakaa_rakam.h
Devya_astu kavacham punyam takshinash_va Mahaamune || 2 ||

Prathamam Shailaputrii cha DvitiiyaM Brahmachaarinii
Tritiiyam Chandra ghanteti Kushmaan_deti Chatur_thakam.h || 3 ||

Panchamam S_kandamaateti Shha_shhtham Kaatyaa_yaniiti cha
Saptamam Kaala_raatrii_ti Mahaa_gaurii_ticha_ashhtamam.h || 4 ||

Navamam Siddhi_daatrii cha Nava_durgaah Prakiir_titaah
Uktaan_yetaani naamaani brahma_naiva mahaat_manaa || 5 ||

Agninaa Dahya_maanastu Shatrumadhye Gato Ra_Ne
Vishha_me Durgame chaiva bhayaarh Sharanam Gataah || 6 ||

Na Teshhaa.n Jaayate Kinchi_da_shubham_rana_sam_kaTe
Naapadam Tasya Pashyaami Shoka_duhkha_bhayam na hi || 7 ||

Yaistu Bhaktyaa Smritaa Nuunam Teshhaa.n vR^iddhiH Prajaayate
Ye Tvaan Smaranti Deveshi Rakshase Taanna Sam_shayah || 8 ||

Preta_samsthaa tu Chaamundaa Vaaraahii Mahishhaasanaa
Aindrii Gaja_samaa_ruuDhaa Vaishhnavii Garuda_asanaa || 9 ||

Maaheshvarii vR^ishhaaruuDhaa Kaumaarii Shikhi_vaahanaa
LakshmiiH Padmaasanaa Devii Padmahastaa Hari Priyaa || 10 ||

Shvetaruupa_dharaa Devii Iishvarii vR^ishha_vaahanaa
Braahmii hamsa_samaaruuDhaa Sarvaa_bharana_bhuush_hitaa || 11 ||

Ityetaa Maatarah Sarvaah Sarvayoga Saman_vitaah
Naanaa_bharana_shobhaaghyaa naanaa_ratno pasho_bhitaah || 12 ||

dR^itiyante RathamaaruuDhaa Devyah Krodha_samaa_kulaah
ShaN^khaM Chakram Gadaa.n Shakti.n Halam cha Musalaayudham.h || 13 ||

Khetakam Tomaram Chaiva Parashu.n Paashameva cha
Kuntaayudham TrishuulaM cha Shaaraam_aayudha_muttamam.h || 14 ||

Daityaanaa.n Dehanaashaaya Bhaktaa_naama_bhayaaya cha
Dhaarayantya_ayudhaa_niitthaM Devaanaa.n cha Hitaaya vai || 15 ||

Namaste.astu Mahaaraudre Mahaa_ghora_paraakrame
Mahaabale Mahotsaahe Mahaa_bhayavinaashini || 16 ||

Traahi maa.n Devi Dushhprekshye Shatruunaa.n bhayavar_dhini
Praachyaa.n Rakshatu Maa_maindrii Aagney_yaam_agni_devataa || 17 ||

Dakshine.avatu Vaaraahii nai_rityaa.n khadga_dhaarinii
Pratiichyaa.n Vaarunii Rakshed.h Vaayavyaa.n mRiga_vaahinii || 18 ||

Udiichyaa.n Paatu Kaumaarii Aishaanyaa.n Shuuladhaarinii
Uurdhva.n Brahmaani me Rakshe_dadhastaad.h Vaishhnavii Tathaa || 19 ||

Evam Dasha Disho Rakshech_chaamundaa Shava_vaahanaa
yaa me Chaagratah Paatu Vijayaa Paatu pR^ishhThatah || 20 ||

Ajitaa Vaama Paarshve tu Dakshine Chaaparaajitaa
Shikhaamu_dyotinii Rakshedumaa Muurdhini Vyavasthitaa || 21 ||

Maalaadharii LalaaTe cha Bhruvau Rakshed.h Yashasvinii
Trinetraa cha Bhruvor_madhye Yama_ghantaa cha Naasike || 22 ||

ShaN^khinii chak_shu_shhor_madhye Shrotrayorrdvaa_vaasinii
Kapolau Kaalikaa Rakshet_karnamuule tu ShaaN^karii || 23 ||

Naasikaayaa.n Sugandhaa cha Uttaroshh_the cha Charchikaa
Adhare Chaam_R^itakalaa Jihvaa_yaa.n cha Sarasvatii || 24 ||

Dantaan.h Rakshatu Kaumarii kanthadeshe tu chandikaa
Ghantikaa.n Chitra_ghantaa cha Mahaa_maayaa cha Taaluke || 25 ||

Kaamaakshii Chibukam Rakshed.h Vaacham me SarvamaN^galaa
Griivaayaa.n Bhadrakaalii cha pR^ishhTha_vamshe Dhanur_dharii || 26 ||


Niilagriivaa BahihkanThe Nalikaa.n Nalakuubarii
S_kandhayoh KhaN^ginii Rakshed.h Baahuu me Vajradhaarinii || 27 ||

Hastayordan_dinii Rakshed_ambikaa ChaaN^guliishhu cha
NakhaaJN_chhuuleshvarii Rakshet_kukshau_rakshet_kuleshvarii || 28 ||

S_tanau_rakshen_mahaadevii Manahshoka_vinaashinii
HR^idaye Lalitaa Devii Udare Shuula_dhaariNii || 29 ||

Naabhau cha Kaaminii Rakshed.h GuhyaM Guhyeshvarii tathaa
Puutanaa Kaamikaa me DhraM Gude Mahishha_vaahinii || 30 ||

KaTiyaa.n Bhagavatii Rakshej_jaanunii Vindhya_vaasinii
JaN^ghe Mahaabalaa Rakshet_sarvakaama_pradaayinii || 31 ||

Gulpha_yornaarasi.nhii cha Paada_pR^ishhThe tu Taijasii
PaadaaN^guliishhu Shrii Rakshet_paadaadha_stala_vaasinii || 32 ||

Nakhaan.h Damshh_Traakaraalii cha keshaa.nsh{}chaivo{dhva}.rkeshinii
Roma_kuupeshhu Kauberii TvachaM Vaagiishvarii tathaa || 33 ||

Raktama_jjaava_saamaan_saan_yasthi_medaa.nsi Paarvatii
Antraani Kaala_raatrishcha Pittam cha Mukutesh_varii || 34 ||

Padmaavatii Padmakoshe Kaphe Chuu_DaamaNis_tathaa
Jvaalaamukhii Nakha_jvaalaa_mabhedyaa Sarva_sandhi_shhu || 35 ||

Shukram Brahmaani me Rakshech_chhaayaa.n Chhatresh_varii tathaa
Aham_kaaram Mano Buddhi.n Rakshen_me Dharma_dhaarinii || 36 ||

PraaNaapaanau Tathaa Vyaanam_udaanam cha Samaa_na_kam.h
Vajra_hastaa cha me Rakshet.h_praanam Kalyaana_shobhanaa || 37 ||

Rase Ruupe cha Gandhe cha Shabde Sparshe cha Yoginii
Sattvam Rajasta_mashchaiva Rakshen_naaraayaNii sadaa || 38 ||

Aayuu Rakshatu Vaaraahii Dharmam Rakshatu Vaishhnavii
Yashah Kiirti.n cha Lakshmii.n cha Dhanam Vidyaa.n cha Chakrinii || 39 ||

Gotra_mindraani me Rakshet_pashuunme Raksha Chandike
Putraan.h Rakshen_mahaa_lakshmiir_bhaaryaa.n Rakshatu Bhairavii || 40 ||

Panthaanam Supathaa rakshen_maargam Kshemakarii tathaa
Raajadvaare Mahaa_lakshmiir_vijayaa Sarvatah Sthitaa || 41 ||

Rakshaa_hiinam tu Yatsthaa_nam Varjitam Kavachena tu
Tatsarvam Raksha me Devi Jayantii Paapa_naashinii || 42 ||

Pada_mekam na Gach_chhettu Yadiichchhech_chhu_bhamaat_manah
Kavache_naa vR^ito NityaM Yatra Yatraiva Gachchhati || 43 ||

Tatra Tatra_artha_laabhashcha Vijayah Saarva_kaamikah
Yam Yam Chinta_yate Kaamam Tam Tam Praapnoti nish_chitam.h .
Paramaish_varya_matulam Praapsyate Bhuutale Pumaan.h || 44 ||

Nirbhayo Jaayate martyah samgraa_meshhva_paraajitaH
Trailokye tu Bhavet_puujyah Kavache_naav_R^itah Pumaan.h || 45 ||

Idam tu Devyaah Kavacham Devaa_naamapi Durlabham.h
Yah PaThet.h_prayato Nityam Trisandhyam Shraddhayaan_vitah || 46 ||

Daivii Kalaa Bhavet_tasya Trailokyeshhva_paraajitah
Jiived.h Varshhashatam saagrama_pamR^ityuvi_varjitah || 47 ||

Nashyanti Vyaadhayah Sarve Luutaa_vispho_Takaadayah
S_thaavaram JaN^gamam Chaiva KR^itrimam Chaapi Yadvishham.h || 48 ||

Abhi_chaaraani Sarvaani Mantra_yantraani Bhuutale
Bhuu_charaah Khe_charaash_chaiva_jalajaash_chopa_deshikaah || 49 ||

Sahajaa Kulajaa Maalaa Daakinii Shaakinii Tathaa
Antariksha_charaa Ghoraa Daakin_yashcha MahaabalaaH || 50 ||

Graha_bhuuta_pishaachaa_shcha Yaksha_gandharva_raakshasaah
Brahma_raakshasa_vetaalaah Kushhmaandaa Bhairavaadayah || 51 ||

Nashyanti Darshanaattasya Kavache HR^idi Samsthite
Maano_nnatir_bhaved.h Raag_yastejov_R^iddhikaram Param.h || 52 ||

Yashasaa vard_dharte so.api Kiirti Mandita_bhuutale
Japet_sapta_shatii.n Chandii.n kR^itvaa tu Kavacham Puraa || 53 ||

Yaavad_bhuu_mandalam Dhatte Sashaila_vanakaana_nam.h
Taavattishh_Thati medinyaa.n Santatih Putra Pautrikii || 54 ||

Dehaante Paramam S_thaanam Yatsu_rai_rapi Durlabham.h
Praapnoti Purushho Nityam Mahaamaayaa PrasaadataH || 55 ||

Labhate Paramam Ruupam Shivena Saha Modate .. AUM || 56 ||

This page has been added on request from Ms Arti Chandani.
We welcome your suggestions. Please send your ideas by


No comments:

Post a Comment

Experience the joy of reading . Share life experiences to help those seeking .Sharing is caring .Namaste

What Are you Searching For ?

Show Room

DAILY PANCHAG

धर्मो रक्षति रक्षितः

Spiritual Healing