Durga kavach chant is very good for good health , good time in finances and win on enemies . Durga kavach should be done only under proper guidance of guru .
Durga Kavach
    
     Atha DevyaaH Kavacham.h
     AUM Asya Shrii Chandii Kavachasya
     Brahmaa R^ishhiH AnushhTup.h ChhandaH Chaamundaa Devataa
     Angaanyaa Soktamaataro Biijam.h Digbandha Devataa Stattvam.h
     Shri Jagadamba aPriityarthe Saptashatii PaathaaN^ Gatvena Jape Viniyogah
     AUM Namash Chandikaayai
     Maarkandeya Uvaacha
     AUM Yadh_goohyaM Paramam Loke Sarva Rakshaakaram NR^iNaam.h
     Yaanna Kasya_chidaa_khyaatam Tanme Bruuhi Pitaamaha || 1 ||
    
    Brahmo Vaach 
     Asti Goohya_tamam Vipra Sarva bhuuto pakaa_rakam.h
     Devya_astu kavacham punyam takshinash_va Mahaamune || 2 ||
    
     Prathamam Shailaputrii cha DvitiiyaM Brahmachaarinii
     Tritiiyam Chandra ghanteti Kushmaan_deti Chatur_thakam.h || 3 ||
    
     Panchamam S_kandamaateti Shha_shhtham Kaatyaa_yaniiti cha
     Saptamam Kaala_raatrii_ti Mahaa_gaurii_ticha_ashhtamam.h || 4 ||
    
     Navamam Siddhi_daatrii cha Nava_durgaah Prakiir_titaah
     Uktaan_yetaani naamaani brahma_naiva mahaat_manaa || 5 ||
    
     Agninaa Dahya_maanastu Shatrumadhye Gato Ra_Ne
     Vishha_me Durgame chaiva bhayaarh Sharanam Gataah || 6 ||
    
     Na Teshhaa.n Jaayate Kinchi_da_shubham_rana_sam_kaTe
     Naapadam Tasya Pashyaami Shoka_duhkha_bhayam na hi || 7 ||
    
     Yaistu Bhaktyaa Smritaa Nuunam Teshhaa.n vR^iddhiH Prajaayate
     Ye Tvaan Smaranti Deveshi Rakshase Taanna Sam_shayah || 8 ||
    
     Preta_samsthaa tu Chaamundaa Vaaraahii Mahishhaasanaa
     Aindrii Gaja_samaa_ruuDhaa Vaishhnavii Garuda_asanaa || 9 ||
    
     Maaheshvarii vR^ishhaaruuDhaa Kaumaarii Shikhi_vaahanaa
     LakshmiiH Padmaasanaa Devii Padmahastaa Hari Priyaa || 10 ||
    
     Shvetaruupa_dharaa Devii Iishvarii vR^ishha_vaahanaa
     Braahmii hamsa_samaaruuDhaa Sarvaa_bharana_bhuush_hitaa || 11 ||
    
     Ityetaa Maatarah Sarvaah Sarvayoga Saman_vitaah
     Naanaa_bharana_shobhaaghyaa naanaa_ratno pasho_bhitaah || 12 ||
    
     dR^itiyante RathamaaruuDhaa Devyah Krodha_samaa_kulaah
     ShaN^khaM Chakram Gadaa.n Shakti.n Halam cha Musalaayudham.h || 13 ||
    
     Khetakam Tomaram Chaiva Parashu.n Paashameva cha
     Kuntaayudham TrishuulaM cha Shaaraam_aayudha_muttamam.h || 14 ||
    
     Daityaanaa.n Dehanaashaaya Bhaktaa_naama_bhayaaya cha
     Dhaarayantya_ayudhaa_niitthaM Devaanaa.n cha Hitaaya vai || 15 ||
    
     Namaste.astu Mahaaraudre Mahaa_ghora_paraakrame
     Mahaabale Mahotsaahe Mahaa_bhayavinaashini || 16 ||
    
     Traahi maa.n Devi Dushhprekshye Shatruunaa.n bhayavar_dhini
     Praachyaa.n Rakshatu Maa_maindrii Aagney_yaam_agni_devataa || 17 ||
    
     Dakshine.avatu Vaaraahii nai_rityaa.n khadga_dhaarinii
     Pratiichyaa.n Vaarunii Rakshed.h Vaayavyaa.n mRiga_vaahinii || 18 ||
    
     Udiichyaa.n Paatu Kaumaarii Aishaanyaa.n Shuuladhaarinii
     Uurdhva.n Brahmaani me Rakshe_dadhastaad.h Vaishhnavii Tathaa || 19 ||
    
     Evam Dasha Disho Rakshech_chaamundaa Shava_vaahanaa
     yaa me Chaagratah Paatu Vijayaa Paatu pR^ishhThatah || 20 ||
    
     Ajitaa Vaama Paarshve tu Dakshine Chaaparaajitaa
     Shikhaamu_dyotinii Rakshedumaa Muurdhini Vyavasthitaa || 21 ||
    
     Maalaadharii LalaaTe cha Bhruvau Rakshed.h Yashasvinii
     Trinetraa cha Bhruvor_madhye Yama_ghantaa cha Naasike || 22 ||
    
     ShaN^khinii chak_shu_shhor_madhye Shrotrayorrdvaa_vaasinii
     Kapolau Kaalikaa Rakshet_karnamuule tu ShaaN^karii || 23 ||
    
     Naasikaayaa.n Sugandhaa cha Uttaroshh_the cha Charchikaa
     Adhare Chaam_R^itakalaa Jihvaa_yaa.n cha Sarasvatii || 24 ||
    
     Dantaan.h Rakshatu Kaumarii kanthadeshe tu chandikaa
     Ghantikaa.n Chitra_ghantaa cha Mahaa_maayaa cha Taaluke || 25 ||
    
     Kaamaakshii Chibukam Rakshed.h Vaacham me SarvamaN^galaa
     Griivaayaa.n Bhadrakaalii cha pR^ishhTha_vamshe Dhanur_dharii || 26 ||
    
     Niilagriivaa BahihkanThe Nalikaa.n Nalakuubarii
     S_kandhayoh KhaN^ginii Rakshed.h Baahuu me Vajradhaarinii || 27 ||
    
     Hastayordan_dinii Rakshed_ambikaa ChaaN^guliishhu cha
     NakhaaJN_chhuuleshvarii Rakshet_kukshau_rakshet_kuleshvarii || 28 ||
    
     S_tanau_rakshen_mahaadevii Manahshoka_vinaashinii
     HR^idaye Lalitaa Devii Udare Shuula_dhaariNii || 29 ||
    
     Naabhau cha Kaaminii Rakshed.h GuhyaM Guhyeshvarii tathaa
     Puutanaa Kaamikaa me DhraM Gude Mahishha_vaahinii || 30 ||
    
     KaTiyaa.n Bhagavatii Rakshej_jaanunii Vindhya_vaasinii
     JaN^ghe Mahaabalaa Rakshet_sarvakaama_pradaayinii || 31 ||
    
     Gulpha_yornaarasi.nhii cha Paada_pR^ishhThe tu Taijasii
     PaadaaN^guliishhu Shrii Rakshet_paadaadha_stala_vaasinii || 32 ||
    
     Nakhaan.h Damshh_Traakaraalii cha keshaa.nsh{}chaivo{dhva}.rkeshinii
     Roma_kuupeshhu Kauberii TvachaM Vaagiishvarii tathaa || 33 ||
    
     Raktama_jjaava_saamaan_saan_yasthi_medaa.nsi Paarvatii
     Antraani Kaala_raatrishcha Pittam cha Mukutesh_varii || 34 ||
    
     Padmaavatii Padmakoshe Kaphe Chuu_DaamaNis_tathaa
     Jvaalaamukhii Nakha_jvaalaa_mabhedyaa Sarva_sandhi_shhu || 35 ||
    
     Shukram Brahmaani me Rakshech_chhaayaa.n Chhatresh_varii tathaa
     Aham_kaaram Mano Buddhi.n Rakshen_me Dharma_dhaarinii || 36 ||
    
     PraaNaapaanau Tathaa Vyaanam_udaanam cha Samaa_na_kam.h
     Vajra_hastaa cha me Rakshet.h_praanam Kalyaana_shobhanaa || 37 ||
    
     Rase Ruupe cha Gandhe cha Shabde Sparshe cha Yoginii
     Sattvam Rajasta_mashchaiva Rakshen_naaraayaNii sadaa || 38 ||
    
     Aayuu Rakshatu Vaaraahii Dharmam Rakshatu Vaishhnavii
     Yashah Kiirti.n cha Lakshmii.n cha Dhanam Vidyaa.n cha Chakrinii || 39 ||
    
     Gotra_mindraani me Rakshet_pashuunme Raksha Chandike
     Putraan.h Rakshen_mahaa_lakshmiir_bhaaryaa.n Rakshatu Bhairavii || 40 ||
    
     Panthaanam Supathaa rakshen_maargam Kshemakarii tathaa
     Raajadvaare Mahaa_lakshmiir_vijayaa Sarvatah Sthitaa || 41 ||
    
     Rakshaa_hiinam tu Yatsthaa_nam Varjitam Kavachena tu
     Tatsarvam Raksha me Devi Jayantii Paapa_naashinii || 42 ||
    
     Pada_mekam na Gach_chhettu Yadiichchhech_chhu_bhamaat_manah
     Kavache_naa vR^ito NityaM Yatra Yatraiva Gachchhati || 43 ||
    
     Tatra Tatra_artha_laabhashcha Vijayah Saarva_kaamikah
     Yam Yam Chinta_yate Kaamam Tam Tam Praapnoti nish_chitam.h .
     Paramaish_varya_matulam Praapsyate Bhuutale Pumaan.h || 44 ||
    
     Nirbhayo Jaayate martyah samgraa_meshhva_paraajitaH
     Trailokye tu Bhavet_puujyah Kavache_naav_R^itah Pumaan.h || 45 ||
    
     Idam tu Devyaah Kavacham Devaa_naamapi Durlabham.h
     Yah PaThet.h_prayato Nityam Trisandhyam Shraddhayaan_vitah || 46 ||
    
     Daivii Kalaa Bhavet_tasya Trailokyeshhva_paraajitah
     Jiived.h Varshhashatam saagrama_pamR^ityuvi_varjitah || 47 ||
    
     Nashyanti Vyaadhayah Sarve Luutaa_vispho_Takaadayah
     S_thaavaram JaN^gamam Chaiva KR^itrimam Chaapi Yadvishham.h || 48 ||
    
     Abhi_chaaraani Sarvaani Mantra_yantraani Bhuutale
     Bhuu_charaah Khe_charaash_chaiva_jalajaash_chopa_deshikaah || 49 ||
    
     Sahajaa Kulajaa Maalaa Daakinii Shaakinii Tathaa
     Antariksha_charaa Ghoraa Daakin_yashcha MahaabalaaH || 50 ||
    
     Graha_bhuuta_pishaachaa_shcha Yaksha_gandharva_raakshasaah
     Brahma_raakshasa_vetaalaah Kushhmaandaa Bhairavaadayah || 51 ||
    
     Nashyanti Darshanaattasya Kavache HR^idi Samsthite
     Maano_nnatir_bhaved.h Raag_yastejov_R^iddhikaram Param.h || 52 ||
    
     Yashasaa vard_dharte so.api Kiirti Mandita_bhuutale
     Japet_sapta_shatii.n Chandii.n kR^itvaa tu Kavacham Puraa || 53 ||
    
     Yaavad_bhuu_mandalam Dhatte Sashaila_vanakaana_nam.h
     Taavattishh_Thati medinyaa.n Santatih Putra Pautrikii || 54 ||
    
     Dehaante Paramam S_thaanam Yatsu_rai_rapi Durlabham.h
     Praapnoti Purushho Nityam Mahaamaayaa PrasaadataH || 55 ||
    
     Labhate Paramam Ruupam Shivena Saha Modate .. AUM || 56 ||
    
    This page has been added on request from Ms     Arti Chandani.
     We welcome your suggestions. Please send your ideas by  
    
                            
Blog Archive
Subscribe to:
Post Comments (Atom)
Contact Form
ACCEPT THE DIVINE BLESSINGS
For accepting divine cosmic Blessings one should become a good recipient weather to grow in materialistic world and spiritual path .Soul un...
- 
Untold story of hospitals ...
 - 
This Basant Panchami with the innocence of this season there will be alots of changes .This is going new change is nature .i feel this time...
 - 
Aries Horoscope 2025 Your dynamic personality and confidence set you apart as an Aries. Your courage and competitive spirit are admirable,...
 
No comments:
Post a Comment